KR6j0624 大寒林聖難拏陀羅尼經-宋-法天 (master)




No. 1392
大寒林聖難拏陀羅尼經


西天中印度摩伽陀國那爛陀寺
三藏傳教大師賜紫沙門臣
法天奉 詔譯


如是我聞。一時薄伽梵。在王舍城中。是時尊
者羅睺羅。遊於孕欺迦耶怛曩地寒林之中。
於大塚間。彼時有諸天魅龍魅藥叉羅剎緊
捺囉㜸嚕荼摩護囉誐。及餘一切人非人。餓
鬼部多比舍佐供畔拏等之所來魅。亦有多
種異類烏鵲。獯狐豺狼蟲蟻等。極多擾惱。


于時尊者羅睺羅往詣佛所。到已頭面著地。
禮世尊足圍遶三匝。涕淚悲泣立世尊前。


爾時世尊告羅睺羅言。汝今云何涕淚悲泣
住立我前。羅睺羅言如是世尊。我先住於王
舍城孕欺迦耶怛曩地寒林之中。於大塚間。
彼時有諸天魅龍魅藥叉羅剎緊捺囉㜸嚕荼
摩護囉誐。及餘一切人非人。餓鬼部多比舍
佐供畔拏等。皆來魅我。亦有多種異類鳥鵲
獯狐豺狼諸蟲蟻等。極擾惱我。


爾時世尊告尊者羅睺羅。言羅睺羅汝今諦
聽此有大明祕密難拏陀羅尼。為擁護聽眾。
[001-0908c]
若苾芻苾芻尼鄔播索俱鄔播斯迦。長夜利
益得安樂故。說此陀羅尼曰。


儞也二合去引一於肯反去誐罔武肯反誐婆蒲肯
反去嚩㘄轉舌引去囉哆𠻴轉舌

上四去引麼嚩娜娑去引五蒲肯反去誐𡁠仁際反上素囉
翳迦哆囉上引阿囉尾囉哆囉尾囉八引
囉哆囉尾囉上引九迦囉尾囉迦囉迦囉尾囉
印娜印娜罽居翳反去引引十一悍娑去引

娑罽准上切去引引十二嗶唧麼攞去引十三麼賀
枳佐去引尾呬恥迦去引十四去引攞砌迦去引
於肯反去引娜囉引十五耶梨迦去引十六
際攞去引翳攞去引十七尾跢去引梨唧唧醯梨醯梨
十八麼底嚩素麼底十九祖魯曩恥祖魯
祖魯曩恥上二十祖攞曩矩曩上二十一
栗吒枳二十二去引吒枳迦去引栗吒枳
二十三魚夭反哩巘馱去引二十四贊拏里麼
二十五達囉抳陀去引囉抳二十六塢瑟怛囉三合
栗計二十七迦左迦哩計嚩羅曩二十八
去引羯栗計二十九攞攞麼底三十囉乞叉二合
麼底三十一嚩囉矩禮三十二麼儞也二合三十三
塢怛跛二合禮迦囉尾㘑三十四多囉尾㘑三十五
囉哆囉尾㘑矩嚕尾㘑矩嚕矩嚕尾㘑三十六
嚕祖嚕尾㘑三十七麼賀尾㘑誐囉麼底三十八
囉麼底三十九囉乞叉二合麼底四十轉舌
囉他二合馱𩕳上四十一跛囉麼引轉舌呼囉他二合
引去馱𩕳上四十二阿鉢囉二合底賀帝四十三印捺嚕
二合引四十四去引引四十五嚩嚕𠯆
拏矩反引四十六矩吠無閉反引四十七麼曩
[001-0909a]
悉尾二合上引四十八去引素罽囉引四十九
上引仡𩕳二合引五十沒度去引娑賀
娑囉二合引地跛底丁曳反引五十一沒度去引
誐挽無泮反轉舌麼娑嚩二合引弭囉引五十二阿弩
去引去引去引努劍跛迦五十三囉乞
二合囉乞叉二合𤚥去引阿呬崩去引五十四轉舌
嚩薩怛嚩二合引去引五十五囉乞產二合引迦嚕
去引五十六跛哩怛囉二合上五十七跛哩㜸囉二合
五十八跛哩播攞能去五十九底孕二合娑嚩二合
悉底也三合野能去六十拏跛哩賀六十一
設娑怛囉三合跛哩賀六十二尾灑努灑喃上六
十三尾灑曩舍喃上六十四滿去重呼

去引囉抳上六十五滿鄧左矩囉挽二合無漢反六十六
上仁際反嚩都挽無鉢反哩灑二合舍蹬六十七跛舍野
都設囉那上引設蹬六十八怛儞也二合上引六十九

嚩攞嚩底七十拶囉麼底七十一哆攞麼底七十二
乞叉二合麼底七十三囉乞叉二合麼底七十四護嚕
麼底七十五嚕護七十六普嚕普嚕七十七
囉拶囉七十八設覩嚨二合其據反嚕詎嚕七十九
底麼底八十普弭贊抳上八十一去引里計置八十二
阿枳娑攞八十三麼曩帝八十四
禮窣兔二合禮娑他二合攞始伽㘑八十五
窣兔二合引八十六惹攞曩上八十七祖魯曩
上八十八仡挽二合無漢反馱儞八十九尾嚕去引賀抳素
魯呬九十阿拏半拏上九十一迦囉
九十二緊曩㘑上九十三計庾㘑上九十四計都麼底九十
普蹬誐謎九十六普哆麼底歎儞曳上二合

[001-0909b]
禮曳九十七二合麼賀嚩攞九十八呬多母
九十九阿拶魯抳上一百馱囉馱囉引一百一惹野里計
一百二惹野嬌魚夭反𡀔去引賀抳一百三祖嚕祖嚕一百四
𡃝盧恩反轉舌馱𡃝淮上一百五普嚕普嚕一百六麌嚕
麌嚕一百七淮前嚕詎嚕一百八麼底麼底一百九滿
重呼兔麼底一百十𡃝淮上切馱嚕馱𠼝一百十一
上一百十二尾達㘑尾麼底尾瑟劍二合
一百十三舍禰尾曩舍禰一百十四滿去重呼
馱禰謨去引乞叉二合一百十五尾謨去引拶禰一百十六
去引賀禰婆去引嚩禰一百十七禰僧
馱禰去一百十八尾戍一百十九囉抳
一百二十髻囉禰一百二十一娜禰一百二十二
那禰一百二十三引去度跢一百二十四
賀囉賀囉一百二十五滿度麼底一百二十六
哩呬哩一百二十七企哩企哩伽囉禮一百二十八護嚕護
一百二十九誐禮一百三十曩謨窣覩二合沒馱
去引婆誐嚩蹬娑嚩二合引引一百三十一
[001-0909c]


Tad yathā, aṅgā vaṅgā kaliṅgā bhaṅgā varaṅgā saṁsārataraṅgā, sāsadaṅgā, bhagā, asurā, ekataraṅgā, asuravīrā, tara
vīrā tara tara vīrā, kara vīrā, kara kara vīrā, indrā indra kisarā, hansā hansa kisarā picimalā. Mahāceiccā. Viheṭhikā,
kālucchikā, aṅgādarā jayā jayā likā delā elā cintāli, cili cili hili hili sumati, vasuvati, culu naḍḍe, culu culu nadre, culu
3 naḍḍe, culu nāḍi, kunādi, hārīṭaki 2, kārīṭaki 2, varīṭaki 2 gauri 2 gandhāri, caṇḍāli, vctāli, mātaṅgi, vacasi, dharaṅi,
dharaṅi, taraṅi tāraṅi, ḍaṁṣṭramālike, kaca kācike, kaca vācike, caranāṭike, kaka lipte, lalamati, lakṣamat ,varāha ku-
le, matpale?, utpale, dhārā kuli pārā kuli, karavīre, kara kara vīre, tara vīre, tara tara vīre, kuru vīre, kuru kuru vī-
re, curu vīre, curu 2 vīre, mahā vīre, iramati, caramati, rakṣamati, sarvārtha sādhani, paramārtha sādhani, aprati hate,
indro rājā, yamo rājā, varṇo rājā, kuvero rājā, kumbāṇḍo rājā, manasvī rājā, vāsukī rājā, daṇḍakī rājā,daṇḍāgnī rājā,
dhṛtarāṣṭro rājā, virūḍako rājā, virupakṣo rājā, brahmā sahasrādhipatī rājā, buddho bhagavān dharma svāmī rājā, anutta-
ro lokānukampakaḥ. Manasaparivārasya sarvasattvāñca rakṣaṁ kurvantu guptiṁ parigrāṇaṁ parigrāhaṁ paripāraṁ śānt-
iṁ svastyanaṁ daṇḍa parihāraṁ śastra parihāraṁ viṣadūṣaṇaṁ viṣanāśanaṁ śīmāvandhandharaṇī vandhañca kuruvantu
jīvatu varṣa śataṁ paśyatu śaradāṁ śataṁ. Tad yathā, ilāmilā, utpalā, iramati viramati rakṣamati haramati talamati la-
kṣamati, kuru 2 mati, hurumati huru 2, phuru 2, curu 2, khara 2, khuru 2 mati 2 bhūmi caṇḍa, kālike, abhisaṁlāṣite, sa-
malate, hule sthūle sthūle śikhare, jaya sthūle, valavadū?, jayanaṅge, cala nāḍi, curu nāḍi, curu curu āḍi, vāg vand-
hani, virohini, gorohini, aṇḍare paṇḍare, karāle, kinnare, vidure, keyure ketumati, bhūtamati, bhūtaṅgame, dhauye maṅgal-
ye, hiranye garbhe. Mahāvale, avale, kitamūle, acala caṇḍe, dhurandharā, jayā like, jayā gorohioi, curu 2 phuru 2 cundha
2 khuru 2 phuru 2 khuramati, vandhamati svāhā, dhurandhare 2 vidhare. vimati, viskambhini, bhāvani vibhāvani, nāśani
vināśani, vandhani, mokṣaṇi śodhani, sādhani, saṁśodhani, viśodhani, saṁkhiraṇi, saṁkiraṇi saṁcchindani. Sādhu turamā-
ne, turu 2 manohara 2 vandhumati, hiri 2 khiri 2 khurali, huru 2 khuru 2 piṅgale manośtu buddhānāṁ bhagavatāṁ svāhā.


復次羅喉羅。此大明陀羅尼念誦之人。能以
香花而作供養。及結印契志心念誦一百八
遍結諸線索繫於手上及安頸上。即得周遍
百踰繕那能為擁護。人非人等悉皆遠離。亦
迺不被水火之所焚漂刀杖毒藥瘧病沴疾。
不能侵害亦不中夭尾怛拏病及明呪術。誦
此真言皆得安樂。若他繫縛即得解脫一切
災惱。言誦鬪諍亦悉除滅。


若有鬼魅來作嬈亂不退散者。但專志心誦
此真言。彼等鬼神見持誦人。如執金剛大藥
叉主純一金剛。威猛熾盛炎烈火焰。四大天
[001-0910a]
王各執鐵輪。鋒利刀劍逐令馳散。頭破七分
身體劈裂。


若彼鬼魅還本住處。彼諸同類不容入眾。亦
不令住阿吒迦嚩底大王都城。復次羅睺羅
此難拏大明陀羅尼志心誦持。即得遠離王
賊水火毒氣刀杖。曠野山林險難惡道。往來
之者一切無畏。


復次羅睺羅。此難拏大明陀羅尼。九十一殑
伽沙數諸佛。已說今說當說。具足神通。大神
通者諸天龍藥叉犍闥婆阿素洛㜸魯荼摩
護囉誐。一切群生圍遶禮拜。彼諸眾生離一
切怖皆得安樂。


時尊者羅睺羅及諸大眾聞世尊說一心信受
禮佛而退。
大寒林聖難拏陀羅尼經