KR6j0371 普遍光明清淨熾盛如意寶印心無能勝大明王大隨求陀羅尼經-唐-不空 (T@QISHA)





普遍光明清淨熾盛如意寶印心
無能勝大明王大隨求陀羅尼經
卷下百千印陀羅尼經同卷別譯


開府儀同三司特進試鴻臚卿蕭國
公食邑三千戶賜紫贈司空諡大鑒
正號大廣智大興善寺三藏沙門
不空奉 詔譯


復次大梵。其天帝釋共阿蘇羅鬪戰之時。帝
釋常以此陀羅尼。置於頂髻珠中帶持。帝釋
天眾不被傷損。而常得勝安隱還宮。初發心
菩薩乃至究竟地菩薩。帶持能離種種障難
魔業故。若有人帶此陀羅尼。一切如來之所
加持。一切菩薩之所護念。一切人天國王王
子大臣婆羅門長者。常恒恭敬禮拜承事。一
切天龍阿蘇羅蘗路茶緊那羅摩睺羅伽人非
人等。皆供養彼帶持者。彼等天龍八部皆言。
[002-0622c]
彼人是大丈夫。如來復言彼善男子善女人。
能摧一切魔障。離一切疾病。離一切災橫。除
一切憂惱。恒為一切天龍之所守護。


佛告大梵復有四陀羅尼。是無能勝妃大心
真言。若有書寫帶佩於身。常應誦持深心思
惟觀行。能除惡夢不祥之事。一切安樂皆得
成就。


唵阿蜜哩二合多嚩㘑嚩囉嚩囉鉢囉二合
囉尾戍第吽吽頗吒頗吒娑嚩二合
唵阿蜜哩二合多尾盧枳𩕳蘖婆僧
囉乞灑二合抳阿引去羯哩灑二合抳吽
頗吒頗吒娑嚩二合引賀唵尾磨黎惹也嚩㘑
阿蜜哩二合頗吒頗吒
頗吒頗吒娑嚩二合跛囉跛囉三
跛囉三跛囉印捺囉二合也尾戌馱𩕳吽
嚕左㘑娑嚩二合引


纔說此四大陀羅尼已。一切諸佛諸大菩薩
聲聞。異口同音說此大隨求大明王無能勝
陀羅尼甲冑密言句。以一切如來印印之。此
甚難得聞。何況書寫受持讀誦為他宣說。是
故當知是大佛事。如來深極讚歎說隨喜者。
極難得聞。此大隨求大無能勝陀羅尼名。極
難得聞極甚難得。能盡諸罪。大力勇健具大
威德神力。能生無量功德。能摧一切魔眾。能
斷一切習氣聚及魔羅羂。能除他真言毒壓
禱藥法相憎法降伏法。能令惡心眾生起大
慈心。能護愛樂供養佛菩薩聖眾之人。能護
書寫受持讀誦聽聞大乘經典者。又能滿足
修佛菩提者。大梵持此大隨求無能勝明王。
[002-0623a]
不被沮壞。於一切處獲大供養。如佛大師兩
足之尊。云何得知。此明王能摧一切諸魔。大
梵過去有佛。號廣博微笑面摩尼金寶光焰
照曜高勇王如來應正覺。初成道時。往詣菩
提場欲轉法輪。一切如來稱讚。爾時一切魔
并無量俱胝那庾多眷屬圍遶。現種種形作
可畏聲。示種種魔境現作神通。雨種種器仗
來往四方而作障難。


爾時廣博微笑面摩尼金寶光焰照曜高勇王
如來。於須臾頃寂然而住。意誦此大隨求大
明王無能勝大陀羅尼七遍。纔誦此陀羅尼
已。於剎那頃一切魔波旬。見彼如來一一毛
孔。出無量俱胝百千那庾多金剛使者。身彼
甲冑放大光明。各持刀劍鉞斧羂索杖棒三
戟叉。各出如是言。捉縛惡魔摧惡心者。斬斷
其命粉粹諸魔作如來障礙者。即彼一切難
調惡魔。以如來大威力。於毛孔中出大丈夫。
是諸魔眾悶絕擗地。皆失自性神通辯才四
散馳走。如來以大慈劍。得勝魔境。成無上菩
提。即轉一切如來法輪。如一切佛一切障者
毘那夜迦。諸惡魔等。悉皆摧壞如來即轉法
輪。超越生死大海得到彼岸。如是大梵此陀
羅尼。有大勢力能獲神通到於彼岸。若纔憶
念。於危險處皆得解脫。意樂清淨惡心有情
起大慈心。是故大梵常當憶念。如理作意依
法書寫而常帶持。


復次大梵烏禪那城有王。名曰梵施。彼有一
人犯王重罪。王勅殺者一人領彼罪人將往
山中令斷其命。殺者受教領彼罪人。至於山
[002-0623b]
窟將刀欲殺。是其罪人先於右臂。帶此隨求
無能勝陀羅尼。心復憶念。由此大明威力。其
刀光焰狀如火聚。片片段壞猶如微塵。爾時
殺者見此事已。怪未曾有。即以上事具白於
王。其王聞已便生大怒。復勅殺者將此罪人
送藥叉窟。於彼窟中有眾多藥叉。令食此罪
人。受王勅已即領罪人送藥叉窟。纔送窟中
時。藥叉眾歡喜踊躍奔走向前。欲食罪人。以
彼罪人帶大隨求威德力故。時眾藥叉見彼
罪人身上有大光明熾盛晃曜。諸藥叉眾悉
皆驚怖。各作是念。此火欲來燒我。彼藥叉眾
見是事已甚大驚怖。送此罪人安窟門外旋
遶禮拜。


爾時使者具以上事復白於王其王聞已倍更
瞋怒。又勅使者縛彼罪人擲深河中。奉教往
擲。纔入河中河便枯竭猶如陸地。時彼罪人
便住於岸。所被繫縛繩索片片斷絕。王聞此
事極大驚怪。熙怡微笑生大奇特。喚彼罪人
問其所緣。汝何所解。罪人白言大王我無所
解。我於身上唯帶大隨求無能勝大明王陀
羅尼。王即讚言甚大奇特。此大明微妙能摧
死罰。說伽陀曰。


「 大明甚微妙
 能摧於死罰
 諸佛所加持
 拔濟諸有情
 能解脫苦病
 大明大威德
 能脫非時死
 大悲尊所說
 能止大疾病
 速證大菩提」



爾時彼王歡喜踊躍。即取彼隨求供養禮拜。
即以繒帛繫罪人首。與其灌頂冊稱為城主
[002-0623c]
五天竺國法。若授官榮。皆以繒帛繫首。灌頂然後授職也如是大梵此大隨求
無能勝大陀羅尼。若有帶者於一切處獲大
供養。若難調伏惡心眾生。咸起慈心皆相順
伏。是故常帶持此大陀羅尼。


復次大梵若欲帶此陀羅尼者。應擇吉日吉
宿吉祥之時。依法書此陀羅尼。時大梵王聞
是語已。甚大歡喜。五輪著地頂禮佛足。而白
佛言以何方法書寫此大隨求無能勝陀羅
尼。


爾時如來即說伽陀。告大梵言。


「 大梵汝當知
 我今為汝說
 愍念諸有情
 令得大安樂
 遠離逼迫業
 解脫諸疾病
 婦人有胎孕
 有情離貧匱
 窮業悉皆除
 當於吉宿時
 布沙宿相應
 應當持齋戒
 而供養諸佛
 發大菩提心
 復生悲愍心
 及起大慈心
 於他思利益
 遍諸有情類
 龍惱麝檀香
 以此香湯浴
 著新淨衣服
 更以燒香熏
 當用瞿摩夷
 塗小曼荼羅
 應取五賢瓶
 皆盛滿香水
 雜插諸花果
 置於壇四角
 餘一置壇中
 花鬘及燒香
 及與妙塗香
 應燒五味香
 檀香颯畢迦
 酥合沈石蜜
 和合而燒之
 種種諸妙花
 諸花果種子
 隨時而供養
[002-0624a]
 塗香用嚴飾
 酥蜜并乳酪
 [麩-夫+廣]麥及乳糜
 盛滿供養器
 應量皆吉祥
 以瓷瓦椀盛
 四角滿香器
 佉陀羅木橛
 釘於壇四角
 用五色縷纏
 於壇四角外
 大梵以此儀
 若求悉地者
 應食三白食
 書此隨求人
 當於壇中坐
 敷以淨茅薦
 依法而書寫
 或素或繒帛
 或用於樺皮
 或葉或餘物
 寫此陀羅尼
 女人求子息
 當用牛黃書
 中心畫童子
 瓔珞莊嚴身
 滿鉢盛珍寶
 左手而執持
 坐在蓮華上
 其華而開敷
 又於西隅角
 而畫四寶山
 其山金寶飾
 慇懃應畫此
 能令胎安隱
 丈夫求子者
 應用欝金書
 彼所求之事
 悉皆得成就
 於真言四面
 應畫種種印
 又畫於蓮華
 或二或三四
 乃至五蓮華
 其華悉開敷
 八葉具鬢蘂
 華莖以繒繫
 華上畫三戟
 戟上復繫繒
 復畫於鉞斧
 亦在蓮華上
 又於白蓮華
 於上應畫劍
 復在蓮華上
 而畫於商佉
 所畫諸蓮華
 皆在寶池內
 若丈夫帶者
[002-0624b]
 不應畫童子
 應畫天人形
 種種寶莊嚴
 帝王若帶者
 於中應當畫
 觀自在菩薩
 又於其四面
 畫種種印契
 若是苾芻帶
 應畫持金剛
 右執金剛杵
 左拳竪頭指
 擬彼難調者
 又當於四角
 而畫四天王
 婆羅門帶者
 畫於伊舍那
 剎利若帶持
 畫摩醯首羅
 毘舍若帶者
 畫於天帝釋
 或畫毘沙門
 若是首陀帶
 而畫那羅延
 童男及童女
 畫波闍波提
 青色女人帶
 畫盧陀羅天
 女人白色者
 應畫名稱天
 女人若肥充
 畫彼寶賢將
 瘦女人帶者
 畫滿賢藥叉
 若懷妊婦人
 應畫大黑天
 或畫梵天王
 如是諸人類
 各畫本所尊
 依法而書寫
 常帶於身上
 所求悉如意
 金銅作蓮華
 於上安寶珠
 如意火爓形
 置在幢剎上
 而於此珠內
 安置大隨求
 於是隨求中
 畫彼邑城主
 若是己舍宅
 建此隨求剎
 而畫本家主
 於隨求四面
 周匝畫蓮華
 於華胎蘂上
 畫於一羂索
 金剛杵及輪
[002-0624c]
 棒及爍訖底
 如是諸契印
 各在蓮華上
 剎上懸繒幡
 應如法供養
 由此隨求剎
 能護國城邑
 及以護家族
 災禍悉除滅
 疫病及諸疾
 饑饉不流行
 他敵不相侵
 國土皆安樂
 若遇天亢旱
 并以滯雨時
 應畫九頭龍
 頭上有寶珠
 火焰而流出
 當於龍心上
 畫一金剛杵
 於龍身四面
 寫此大隨求
 置在於篋中
 亦安幢剎上
 應時降甘雨
 滯雨即便睛
 商主領眾人
 或在於水陸
 諸商人帶者
 應畫商主形
 如前安剎上
 離賊及諸怖
 悉皆到彼岸
 是故當慇懃
 帶持及讀誦
 吉祥滅諸罪
 若是念誦人
 應畫自本尊
 若日月熒惑
 辰星及歲星
 太白與鎮星
 彗及羅睺曜
 如是等九執
 凌逼本命宿
 所作諸災禍
 悉皆得解脫
 或有石女人
 扇姹半姹迦
 如是之人類
 由帶大隨求
 尚能有子息
 若此類帶者
 應畫九執曜
 二十八宿天
 中畫彼人形
 所求悉如意
 如世尊所說
 獲得最勝處
[002-0625a]
 現世及他世
 常獲殊勝樂
 三十三天宮
 隨意而所生
 悅意贍部洲
 最勝族姓家
 得生如是族
 或生剎利天
 或婆羅門家
 由帶大隨求
 生此最勝處
 書寫持讀誦
 依法而帶之
 得往安樂剎
 蓮華而化生
 決定無疑惑
 一切諸如來
 讚說斯功德
 稱揚不能盡
 關閉地獄門
 能開諸天趣
 安樂悉成就
 智慧皆圓滿
 諸佛及菩薩
 常安慰其人
 身常受快樂
 驍勇有大力
 如來誠言說
 當獲轉輪位
 安慰人天眾
 驚怖惡心者
 修此陀羅尼
 不久當獲得
 不被刀所傷
 毒藥反水火
 悉皆不能害
 非命及夭壽
 諸罪皆遠離
 見聞及觸身
 於一切時處
 鬼魅及鬪諍
 諸怖皆消滅
 惡蟲及毒蛇
 囚閉悉解脫
 種種疾大病
 悉皆盡除滅
 由修持此明
 於諸摩羅眾
 無礙得通達
 能於一切處
 而獲大供養
 人中得最勝
 加護修真言」



修行菩薩隨求大護大明王陀羅尼品第二



爾時世尊告大梵說伽他曰。
[002-0625b]


「 我今為宣說
 修行持明者
 說加護儀則
 愍念諸有情
 由此擁護故
 獲得大成就
 所居諸方處
 用此作加持
 獲得無障礙
 決定心無疑
 無怖無熱惱
 除滅一切魅
 隨順於宿曜
 能斷業鉤鎖
 惡食惡跳驀
 厭書悉消滅
 一切諸怨家
 不被凌逼傷
 惡視及壓禱
 呪藥并蠱毒
 於他敵險處
 大怖怨敵處
 一切悉消融
 由大隨求力
 諸佛皆擁護
 一切智菩薩
 悉皆作加護
 緣覺及聲聞
 及餘多種類
 大威德天龍
 皆當而擁護
 誦此密言者
 由纔聞此故
 明王最勝尊
 一切處無畏
 牟尼作是說
 惡夢及惡作
 極惡諸逼迫
 疾病以纏身
 瘦病銷骨肉
 及餘多種病
 丁瘡諸毒腫
 惡疰及災禍
 齧嚼諸有情
 為損有情故
 大害極恐怖
 悉皆得除滅
 由加護大明
 以此明加護
 合死得解脫
 若以黑索羂
 將至爓魔宮
 命復倍增壽
 由書帶大護
 若有壽盡者
 七日後當死
 纔書帶此明
 無上大加護
[002-0625c]
 或若纔聞故
 依法加持者
 處處獲安隱
 隨意受安樂
 六十八俱胝
 一百那庾多
 三十三諸天
 輔翼於帝釋
 來護於此人
 隨逐作加護
 四大護世王
 金剛手大力
 一百明族眾
 常加護彼人
 日天及月天
 梵王與毘紐
 自在夜摩天
 寶賢及力天
 滿賢大勇猛
 訶利帝及子
 半遮羅半支
 俱摩羅眾主
 吉祥大明妃
 多聞及辯才
 商棄尼華齒
 一髻大威德
 如是大藥叉
 常當而擁護
 石女生子息
 胎孕咸增長
 常加護彼人
 乃至壽命存
 丈夫常得勝
 恐怖鬪戰處
 由此滿諸願
 由依淨信天
 諸罪悉消滅
 由書此大明
 諸佛常觀察
 大威德菩薩
 彼名稱增長
 福壽亦復然
 財穀皆豐盛
 獲得悉無疑
 睡眠及覺悟
 悉皆得安樂
 怨家及鬼神
 皆不能沮壞
 當於鬪戰時
 常皆獲得勝
 若修密言時
 此護最為勝
 安樂修諸明
 悉得無障礙
 一切密言教
 悉皆得成就
 成入一切壇
 速成三昧耶
[002-0626a]
 乃至於來世
 諸佛皆委寄
 由持此大護
 諸吉祥皆滿
 意願悉成就
 由纔書此明
 一切樂豐盛
 安樂而捨壽
 必生於善趣
 欲生極樂國
 持帶此明王
 決定無疑惑
 鬪諍於言訟
 戰陣大怖中
 諸怖皆遠離
 如佛誠言說
 常獲宿命智
 生生皆無疑
 國王皆歡喜
 及後宮眷屬
 盡皆常恭敬
 常與善人和
 皆悉生憐愍
 并人及與天
 令彼作加護
 常恒於晝夜
 大護成就明
 等正覺所說」



爾時薄伽婆即說隨求大護明王大心陀羅尼
曰。


曩謨母馱野曩謨達磨野娜莫僧
去引野曩謨誐嚩帝舍枳也二合母曩
曳摩賀嚕抳迦野怛他去引蘖跢去引
夜囉賀二合帝三藐三母馱野娜莫颯答
毘藥二合三藐三沒第毘藥二合曀釤去引
娜莫裟訖哩三合怛嚩二合引母馱婆曩
物𠴊二合馱曳賀弭娜𩕳寅二合引
鉢囉二合嚩乞灑二合銘薩嚩薩怛嚩二合引
劍跛夜𤚥尾淰摩賀帝旨
摩攞跛囉訖囉二合𤚥拽暹引去
鼻引怛囉二合嚩日囉二合引娑曩摩
𩕳史鼻疙囉二合薩𠯈微閉反引尾曩
室制二合嚩怛得乞灑三合鼻引尾攞孕
[002-0626b]
薩跢怛儞也二合去引霓以反哩儗准上哩儗
哩抳尼貞反下同儗哩嚩底麌拏嚩底阿迦捨嚩
底阿去引捨[禾*尤-尢+木]弟播跛尾誐帝阿去引
勢誐誐曩怛黎阿去引捨尾佐哩抳入
二合里多失㘑麼抳穆訖底二合下丁以反唧多
[曰/月]上引里馱㘑蘇勢蘇嚩訖怛㘑三合
怛㘑引二合素[革*卄/ㄇ@人/戊]囉拏二合[曰/月]上引里阿
丁以反引帝阿弩答半二合寧麼曩蘖帝鉢囉
底聿二合答半二合寧曩莫薩𠯈母馱

入嚩二合里多帝惹自攞反引去引母弟
母帝婆誐嚩底素囉乞灑二合抳素乞灑二合
銘素鉢囉二合陛素娜銘素難上引左㘑婆
誐嚩底跛捺囉二合嚩底跛捺㘑二合素跛捺㘑
二合尾麼黎惹野跋捺㘑二合鉢囉二合贊拏
贊膩嚩日囉二合贊膩摩賀贊膩矯魚矯反引
巘馱哩制贊拏上引里麼上引蹬儗霓夷反
羯斯捨嚩哩捺囉二合引弭膩嘮捺哩二合
薩嚩囉他二合去引馱𩕳賀曩賀曩薩嚩設
咄嚕二合喃諾賀諾賀薩嚩訥瑟吒二合南畢㘑
二合引多比舍左拏枳𩕳麼努灑
灑喃跛左跛左紇哩二合乃閻尾陀網
娑野爾尾躭薩嚩訥瑟吒二合疙囉二合

捨野曩捨野薩嚩播跛𩕳銘
囉乞灑二合囉乞灑二合𤚥薩嚩薩怛嚩二合
左薩嚩婆鉢捺囉二合𠯈毘藥二合
薩嚩訥瑟吒二合引滿馱能矩嚕薩嚩枳里
二合灑曩捨𩕳沫鼻引多難膩麼上引𩕳𩕳
左黎底致底致准上𩕳咄𪘨具囉抳味
抳鉢囉二合[革*卄/ㄇ@人/戊]囉三麼㘑贊拏上引里麼蹬祇
[002-0626c]
[革*卄/ㄇ@人/戊]拶斯素母嚕卜羯斯捨嚩哩餉迦里捺囉
尾膩諾賀𩕳跛左𩕳沫娜𩕳薩囉薩囉黎薩

囉攬陛呬去引曩末地庾二合引得訖哩二合瑟吒
二合尾娜哩抳尾馱哩抳麼呬里麼護
里𩕳蘖嬭𩕳蘖拏伴霽滿帝滿底丁以反𩕳
滿帝斫訖囉二合枳𩕳惹自娜反黎祖祖嚕反黎捨嚩
哩捨麼哩舍嚩哩薩嚩弭野二合引地賀囉抳
膩祖膩𩕳𩕳弭𩕳弭𩕳沒馱哩底哩二合
迦惹賀𩕳哩二合路迦路迦羯哩怛[口*束*頁]二合
覩迦弭野二合嚩路枳𩕳嚩日囉二合引
囉戍播捨渴誐斫訖囉二合底哩二合
震跢麼抳摩賀尾儞野二合引囉抳囉
乞灑二合囉乞灑二合𤚥薩嚩薩怛嚩二合引
左薩嚩怛囉二合薩嚩娑他二合引曩蘖怛寫
薩嚩訥瑟吒二合毘藥二合薩嚩麼弩
麼努灑婆曳毘藥二合薩嚩尾野二合
地毘藥二合嚩日㘑二合嚩日囉二合嚩底嚩日
二合抳馱㘑呬里呬里弭里弭里唧里
唧里悉里嚩囉嚩囉嚩囉禰薩嚩怛囉二合
惹野臘第娑嚩二合引賀播跛尾娜囉抳薩
嚩弭野二合引地賀囉抳娑嚩二合引賀薩嚩怛囉
野賀囉抳娑嚩二合補瑟置二合娑嚩
二合娑底二合婆嚩都麼麼某甲娑嚩二合引賀扇
底娑嚩二合引賀補瑟置二合引娑嚩二合賀惹
自攞反下同野都惹曳惹野嚩底惹野尾補羅尾麼
黎娑嚩二合引賀薩嚩怛他去引蘖多地瑟姹
曩布囉底二合娑嚩二合賀唵步哩步哩嚩日

二合嚩底怛他蘖多紇哩二合乃野布囉抳散
囉抳末羅末羅惹野尾儞曳二合引吽吽發
[002-0627a]
吒發吒娑嚩二合


佛告大梵。若有人以如來身明陀羅尼句。作
加持救濟攝受加護。能作息災作吉祥法。遮
止讁罰成大加護。若人壽命欲盡。誦此真言
復得延命增壽。久久命存常獲安樂得大念
持。若以金剛杵纔念誦加持。或有非命患大
疾者。皆得解脫。一切疾病皆得除滅。長患病
者誦此真言。加持袈裟角拂彼病人便即除
差。日日誦持者。得大聰慧威力大勤勇辯才
成就。一切罪障定受業報悉皆消滅。一切佛
菩薩。并天龍藥叉等。於受持陀羅尼者。當令
精氣入身增加威力。身心常得喜悅。大梵此
大明王大護陀羅尼。若有乃至傍生禽獸耳
根所聞。彼等悉皆於無上菩提永不退轉。何
況淨信善男子善女人。苾芻苾芻尼鄔波索
迦鄔波斯迦。國王王子婆羅門剎利及諸餘
類。一聞此大隨求大護陀羅尼。聞已深心淨
信恭敬書寫讀誦。生殷重心修習。為他廣演
流布。大梵悉皆遠離八種非命。彼人身中不
生疾病。不被火毒刀杖蠱毒壓禱呪詛諸惡
藥法之所損害。不被身痛頭痛。及諸瘧病一
日二日三日四日乃至七日。及癲癎病悉不
能為患。正念睡眠正念覺悟。證大涅槃。現世
得大富貴自在。所生之處於彼彼處常得宿
命。一切人天皆悉愛敬容儀端正。一切地獄
餓鬼傍生皆得解脫。猶如日輪以光明照曜
一切有情。譬如月輪以甘露灌灑一切有情
身。得適悅其人。以法甘露遍入一切有情
心相續中。皆令滋澤歡喜。一切諸惡藥又
[002-0627b]
羅剎。步多。畢㘑多。畢舍遮。癲癎鬼。拏枳寧
諸魅。毘那也迦等。悉皆以此大隨求大護威
力不能侵惱。若來逼近。憶念此大護明王。
則一切惡心之類。於持誦之人發生歡喜。受
教而去。由此大隨求大護明王威力。終無怨
敵怖畏。是諸怨敵不能凌突。或若有人。於
國王大臣婆羅門長者處。所犯愆過罪合當
死殺者。持刀劍臨刑之時。若纔憶念此大護
明王。其刀片片斷壞猶如微塵。其人當彼之
時。得悟一切法平等。獲大念力。爾時如來說
伽陀曰。


「 此大護加持
 清淨滅諸罪
 能作慧吉祥
 增長諸功德
 能滿諸吉慶
 除滅不吉祥
 能見妙好夢
 能淨諸惡夢
 此大明大護
 護丈夫女人
 曠野及險怖
 剎那得解脫
 獲諸所欲願
 如正等覺說
 若行失道路
 念此大明王
 速疾得正道
 得殊勝飲食
 以身口意業
 先時作諸罪
 所作不善業
 纔憶此明故
 悉皆得消滅
 書寫及受持
 轉讀并念誦
 及為他宣說
 諸法皆通達
 如是得法味
 諸罪即消滅
 心意所樂求
 諸事皆成就
 一切死怖中
 畢獲而救護
 王官及水火
 霜雹并劫賊
 鬪戰及言訟
[002-0627c]
 利牙爪獸難
 一切悉消融
 由誦洛叉遍
 速成就此明
 一切諸佛說
 稱誦令歡喜
 滿菩提資糧
 一切所住處
 若用此大明
 而作於加持
 欲作諸事業
 自他利益事
 任運得成就
 以大護無疑
 大梵汝當知
 我今復宣說
 為患重病人
 應作四方壇
 瞿摩和土泥
 用五色粉畫
 而作曼荼羅
 四瓶安四角
 智者依儀軌
 壇上散諸花
 應燒殊勝香
 及種種飲食
 人見令淨信
 如是用香花
 依法而奉獻
 四角插四箭
 用五色縷纏
 令病者澡浴
 身著清淨衣
 遍體而塗香
 引入壇中心
 面對東方坐
 爾時持明者
 先誦此大明
 令滿於七遍
 自加持己身
 次誦三七遍
 加持於病者
 由誦此大護
 諸疾皆息除
 即取一水瓶
 盛香花飲食
 七遍作加護
 東方遠棄擲
 次取南方瓶
 花香食如教
 准前誦七遍
 遠棄擲南方
 次用西方瓶
 花香及飲食
 依前加持法
 北方亦復然
 爾時持誦者
 仰面向上方
[002-0628a]
 誦此明一遍
 成最勝加持
 大梵作是已
 一切苦悉除
 如是加持法
 釋師子所說
 一切諸法中
 無有能與比
 三界中勝護
 彼人無夭死
 無老亦無病
 怨憎離別苦
 若能在理觀
 心離於憂苦
 及離受蘊苦
 爓魔眾供養
 爓魔之法王
 恭敬而承事
 告彼持明者
 速往於天趣
 由此大明故
 地獄盡無餘
 則乘妙宮殿
 具威至天上
 一切人及天
 藥叉羅剎眾
 悉皆而供養
 常當獲此福
 是故常受持
 金剛手菩薩
 祕密藥叉將
 帝釋舍脂后
 訶利帝母眾
 半支迦藥叉
 護世大威德
 日月及星宿
 執曜猛惡者
 一切大龍王
 諸天并仙眾
 阿蘇羅及龍
 金翅乾闥婆
 緊那摩睺羅
 由書帶此明
 恒常而隨逐
 由依法誦持
 獲得大榮盛」



爾時世尊說是經已。諸大菩薩大聲聞眾。及
梵天王一切天龍藥叉阿蘇羅乾闥婆蘖路
茶緊那羅摩呼羅伽人非人等。皆大歡喜信
受奉行。
普遍光明清淨熾盛如意寶印心無能勝大明王大隨求陀羅尼經卷下
[002-0628b]


「 天阿蘇羅藥叉等
 來聽法者應至心
 擁護佛法使長存
 各各勤行世尊教
 諸有聽徒來至此
 或在地上或居空
 常於人世起慈心
 日夜自身依法住
 願諸世界常安隱
 無邊福智益群生
 所有罪業并消除
 遠離眾苦歸圓寂
 恒用戒香塗瑩體
 常持定服以資身
 菩提妙花遍莊嚴
 隨所住處常安樂」



曩謨薩嚩怛他去聲引誐跢去聲引引一曩謨曩
薩嚩沒馱[曰/月]地薩多嚩二合三沒馱達
摩僧去聲毘藥二合四引五尾補攞蘖
尾補攞尾麼鼻聲下同上聲七子曳切野蘖陛
嚩日囉二合入嚩二合引攞蘖陛誐底丁以切
誐賀寧誐誐曩尾戍陀寧十一薩嚩播
跛尾戍去聲十二引十三虞拏鼻聲下同嚩底
十四誐誐哩抳尼澄切十五疑以切哩儗哩十六
麼哩誐麼哩十七虐賀虐賀十八蘖誐哩蘖
十九誐誐哩誐誐哩二十儼婆上聲
儼婆去聲二十一誐底誐底二十二誐麼𩕳誐㘑
二十三上聲下同嚕虞嚕二十四虞嚕抳尼整切二十五佐黎二十
上聲佐黎二十七母佐黎二十八惹曳二十九

惹曳三十薩嚩婆野尾誐帝三十一蘖婆三
婆囉抳尼整切三十二悉哩悉哩三十三弭哩弭哩三十
岐哩岐哩三十五三滿跢迦囉灑二合

三十六薩嚩設咄嚕二合鉢羅二合末他上聲𩕳
三十七囉吃灑二合囉吃灑二合上聲某甲
[002-0628c]
薩嚩薩多嚩二合引上聲引三十八尾哩尾哩三十
尾誐跢嚩囉拏四十去聲野曩捨𩕳

四十一上聲哩蘇哩四十二唧哩劍麼上聲
四十三尾麼黎四十四惹曳四十五尾惹曳四十六惹夜
嚩奚四十七惹野嚩底四十八上聲誐嚩底囉怛
二合上聲矩吒麼馱哩四十九麼護
尾尾馱尾唧怛囉二合五十灑嚕跛馱
哩抳五十一上聲誐嚩底摩賀尾儞也
二合引上聲五十二囉吃灑二合囉吃灑二合
麼麼某甲五十三薩嚩薩多嚩二合引上聲五十四
三滿跢薩嚩怛囉二合五十五薩嚩播跛尾戍
馱𩕳五十六戶嚕戶嚕五十七諾乞察二合
二合邏馱哩抳五十八囉吃灑二合
吃灑二合𤚥麼麼某甲五十九阿曩上聲
引六十怛囉二合引跛囉耶拏寫引六十一跛哩
佐野冥引六十二薩嚩耨契毘藥二合六十三
尼戰尼六十四戰膩𩕳吠誐嚩底六十五薩嚩訥
瑟吒二合𩕳嚩囉抳六十六設咄嚕二合
吃叉二合鉢囉二合末他上聲𩕳六十七尾惹野
呬𩕳六十八戶嚕戶嚕六十九母嚕母嚕七十
祖嚕祖嚕七十一去聲引欲播攞𩕳七十二上聲
囉嚩囉末陀𩕳七十三薩嚩泥上聲嚩跢布
紫以切七十四地哩地哩七十五三滿跢嚩路
枳帝七十六鉢囉二合陛鉢囉二合七十七
蘇鉢囉婆尾[禾*尤-尢+木]第七十八薩嚩播跛尾戍
馱寗七十九達囉達囉八十達囉抳馱囉達㘑
八十一上聲母蘇母八十二嚕嚕佐黎八十三
[002-0629a]
攞耶努瑟鵮二合引八十四囉野銘阿去聲引去聲
引八十五室哩二合引嚩補陀難惹野劍麼黎八十六

吃史二合抳吃史二合八十七嚩囉泥嚩囉能
矩勢八十八鉢納麼二合尾[禾*尤-尢+木]第八十九
馱野戍馱野九十入聲九十一跛囉跛
九十二鼻哩鼻哩九十三步嚕步嚕九十四去聲
誐攞尾舜入聲九十五跛尾怛囉二合穆棄
九十六袪蘖切儗抳渴儗抳九十七上聲囉佉囉
九十八入嚩二合里多始渴㘑九十九上聲下同滿多
鉢囉二合上聲哩跢嚩婆去聲引悉多[禾*尤-尢+木]第
入聲一百入嚩二合攞入嚩二合一合薩嚩泥
嚩誐拏三麼迦囉灑二合薩底也
嚩帝跢囉怛囉哆哩野𤚥誐尾𡀔

枳帝攞護攞護戶弩戶弩乞史二合
乞史二合薩嚩擬囉二合賀薄乞灑二合
畢孕切誐里氷誐里祖母祖母
母蘇母十一祖母佐㘑十二多囉多囉十三
誐尾路枳𩕳跢囉野覩𤚥十四婆誐嚩底
阿瑟吒二合摩賀婆曳毘藥二合十五三悶上聲
捺囉二合去聲引誐囉鉢哩演二合平聲十六
羅誐誐曩怛覽二合薩嚩怛囉二合十七
滿帝曩儞泥以切捨滿第十八嚩日囉二合引
鉢囉二合囉嚩日囉二合捨滿彈
去聲十九嚩日囉二合入嚩二合引羅尾
[禾*尤-尢+木]第二十步哩步哩二十一蘖婆嚩底蘖婆尾
戍馱𩕳二十二[鋦-尸+戶]吃史二合三布囉抳二十三入嚩
二合羅入嚩二合二十四佐羅佐羅二十五入嚩
[002-0629b]
里𩕳鉢囉二合󰹺灑覩泥上聲引二十六三滿

曩儞泥以切娜計二十七阿蜜栗
多嚩囉灑二合二十八上聲引嚩跢嚩跢囉

二十九阿鼻詵者覩銘三十上聲誐多嚩囉
嚩佐上聲蜜栗二合三十一嚩囉嚩補曬
囉吃灑二合囉吃灑二合麼麼某甲三十二薩嚩薩
多嚩二合難佐三十三薩嚩怛囉二合薩嚩娜
薩婆曳毘藥二合三十四薩[曰/月]鉢捺囉二合吠毘
二合三十五薩[曰/月]跛僧霓上聲引毘藥二合三十六薩嚩訥
瑟吒二合婆野鼻怛寫三十七薩嚩迦去聲
迦攞賀尾蘖囉二合賀尾嚩娜耨薩嚩二合
跛難二合三十八訥𩕳弭跢瞢去聲誐羅盧遮切
跛尾曩捨𩕳三十九薩嚩藥吃叉二合
吃灑二合四十曩誐𩕳嚩囉抳薩囉抳娑
四十一麼攞麼攞四十二麼攞嚩底四十三惹野惹
野惹野覩𤚥四十四薩嚩怛囉二合薩嚩迦
四十五悉鈿覩銘曀𤚥摩賀尾捻儞琰切引去聲引
陀野娑陀野四十六薩嚩曼拏攞娑陀𩕳
四十七去聲上聲野薩嚩尾覲曩二合引四十八
野惹野四十九悉遞悉遞蘇上聲悉遞五十
地野二合悉地野二合五十一沒地野二合沒地
二合五十二布囉野布囉野五十三布囉抳布囉
五十四布囉野阿五十五薩嚩尾儞也二合引
地誐多沒五十六惹愈多哩惹夜嚩底
五十七底瑟吒二合底瑟吒二合五十八三麼野麼拏
攞野五十九怛他去聲蘖多紇哩二合乃野
入聲第弭也二合嚩路迦野𤚥引六十阿瑟
[002-0629c]
二合鼻摩賀娜嚕拏婆裳六十一薩囉薩囉
六十二鉢囉二合薩囉鉢囉二合薩囉六十三薩嚩
嚩囉拏尾戍陀𩕳六十四三滿跢迦
曼拏上聲攞尾舜入聲六十五尾誐帝尾誐帝
六十六尾誐多麼攞尾戍陀𩕳六十七乞史二合
抳乞史二合六十八薩嚩播跛尾舜入聲
六十九麼攞尾蘖帝七十帝惹子攞切嚩底嚩日囉
二合嚩底怛[口*束*頁]二合枳野二合地瑟恥二合
帝娑嚩二合引引七十一薩嚩怛他蘖多沒馱毘
色訖帝二合娑嚩賀引七十二薩嚩[曰/月]地薩多嚩
二合毘色訖帝二合娑嚩二合引引七十三薩嚩泥
嚩跢毘色訖帝二合娑嚩二合引引七十四薩嚩

怛他去聲引誐多紇哩二合乃夜地瑟恥二合
紇哩二合乃曳娑嚩二合引引七十五薩嚩怛他
誐多三麼野悉第娑嚩二合引引七十六印捺㘑
二合印捺攞二合嚩底印捺囉二合弭也二合
枳帝娑嚩引合引引七十七沒囉二合憾銘二合
波囉二合憾麼二合底庾二合史帝娑嚩二合引
引七十八尾瑟弩二合曩莫塞訖哩三合帝娑嚩
二合引引七十九摩係濕嚩二合囉滿儞多上聲布爾
而呲切下同跢曳娑嚩二合引引八十嚩日囉二合陀囉
嚩日囉二合播抳麼攞尾哩野二合地瑟恥
二合帝娑嚩二合引引八十一地𠴊二合多囉
吒囉二合野薩嚩二合引引八十二尾嚕去聲
野薩嚩二合引引八十三尾嚕播吃灑二合
野薩嚩二合引引八十四武每切引室囉二合摩拏
薩嚩二合引拶咄摩賀惹曩莫塞
[002-0630a]
訖哩三合多野薩嚩二合引引八十五焰麼野薩
二合引引八十六焰麼爾多曩莫塞訖哩
三合跢野薩嚩二合引引八十七嚩嚕野薩
二合引引八十八麼嚕哆野薩嚩二合引引八十九摩賀
麼嚕跢野薩嚩二合引引九十阿[口*恨]曩二合
薩嚩二合引引九十一曩誐尾路枳跢野薩嚩二合引
引九十二上聲引嚩誐嬭毘藥二合薩嚩二合引
引九十三誐誐嬭毘藥二合薩嚩二合引
引九十四藥乞灑二合誐嬭毘藥二合薩嚩二合引
引九十五乞灑二合娑誐嬭毘藥二合薩嚩
二合引引九十六彥闥嚩誐嬭毘藥二合娑嚩二合引
引九十七阿蘇囉誐嬭毘藥二合薩嚩二合引引九
十八誐嚕拏誐嬭毘藥二合薩嚩二合引引九十九

捺囉誐嬭毘藥二合薩嚩二合引引二百摩護
囉誐嬭毘藥二合薩嚩二合引引一麼努曬
毘藥二合薩嚩二合引引二阿麼努曬毘藥
二合薩嚩二合引引三薩嚩蘖囉二合係毘藥
二合薩嚩二合引引四薩嚩步帝毘藥二合
二合引引五必哩帝毘藥二合薩嚩二合引
引六比捨際毘藥二合薩嚩二合引引七
跛娑麼二合引隷毘藥二合薩嚩二合引引八
嬭毘藥二合薩嚩二合引引九
嚕度嚕薩嚩二合引引十唵覩嚕覩嚕薩嚩
二合引引十一唵畝嚕畝嚕薩嚩二合引引十二賀曩
賀曩薩嚩設覩嚕二合薩嚩二合引引十三
娜賀娜賀薩嚩訥瑟吒二合鉢囉二合納瑟吒
[002-0630b]
二合引喃薩嚩二合引引十四鉢佐鉢佐薩嚩鉢囉
二合底也二合剔迦鉢囉二合底也二合弭怛囉
二合引引十五曳麼麼阿呬帝史拏入帝衫
吠衫捨哩囕入嚩二合引攞野訥瑟吒二合
唧哆喃薩嚩二合引引十六入嚩二合里哆野薩
二合引引十七鉢囉二合入嚩二合里哆野薩嚩
二合引引十八跛多二合入嚩二合引
薩嚩二合引引十九去聲滿多入嚩二合引攞野
薩嚩二合引引二十麼抳跋捺囉二合野薩嚩
二合引引二十一羅拏二合跛捺囉二合引野薩
二合引引二十二摩賀迦囉野薩嚩二合引引二十三
底哩二合誐拏野薩嚩二合引引二十四也吃史
二合上聲引薩嚩二合引引二十五吃 灑
二合枲喃薩嚩二合引引二十六去聲引捨麼
底哩二合喃薩嚩二合引引二十七去聲畝捺
二合嚩枲星以切𩕳喃薩嚩二合引引二十八囉底
二合拶囉薩嚩二合引引二十九儞嚩娑拶
喃薩嚩二合引引三十底哩二合散𠆙拶囉
喃薩嚩二合引引三十一上聲引拶囉
薩嚩二合引引三十二阿尾邏拶囉喃薩嚩二合引
引三十三蘖婆賀[口*肄-聿+企-止+米]毘藥二合薩嚩二合引引三十四
婆散跢囉抳薩嚩二合引引三十五戶嚕戶嚕薩嚩
二合引引三十六唵薩嚩二合引引三十七薩嚩入聲短呼
二合引引三十八重聲薩嚩二合引引三十九步嚩
無博切薩嚩二合引引四十唵部囉步二合無博切
[002-0630c]
娑嚩入聲二合薩嚩二合引引四十一唧徵知以切唧徵薩嚩
二合引引四十二尾微尾微薩嚩二合引引四十三馱囉
抳薩嚩二合引引四十四囉抳薩嚩二合引引四
十五阿[口*恨]𩕳二合薩嚩二合引引四十六帝祖嚩補薩

二合引引四十七唧里唧里薩嚩二合引引四十八悉里
悉里薩嚩二合引引四十九沒𠆙沒𠆙薩嚩二合引
引五十悉𠆙悉𠆙薩嚩二合引引五十一曼拏攞悉第
薩嚩二合引引五十二曼拏攞滿第薩嚩二合引引五十三
枲麼滿陀𩕳薩嚩二合引引五十四薩嚩設咄嚕
二合喃漸子琰切婆漸婆薩嚩二合引引五十五娑瞻
二合婆野娑瞻二合婆野去聲薩嚩二合引引五十六
去聲娜親娜薩嚩二合引引五十七牝娜牝娜薩
二合引引五十八畔惹畔惹薩嚩二合引引五十九滿馱
滿馱薩嚩二合引引六十莽賀野莽賀野薩嚩二合
引六十一麼抳尾舜第薩嚩二合引引六十二素哩

二合素哩曳二合素哩野二合尾舜第尾戍
馱𩕳娑嚩二合引引六十三戰涅[口*肄-聿+企-止+米]二合素戰涅[口*肄-聿+企-止+米]
二合布囉拏二合戰涅[口*肄-聿+企-止+米]二合薩嚩二合引引六十四
蘖囉二合毘藥二合薩嚩二合引引六十五諾吃
二合底[口*肄-聿+企-止+米]二合毘藥二合薩嚩二合引引六十六
吠薩嚩二合引引六十七底薩嚩二合引引六十八
二合短聲娑底也二合野寧薩嚩二合引引六十九
無敢切羯哩扇底羯哩補瑟置二合羯哩
二合麼羅末達𩕳薩嚩二合引引七十室哩二合
羯哩薩嚩二合引引七十一室哩二合野末達𩕳薩嚩二合引賀引七十二室哩二合野入嚩二合引攞𩕳𩕳二合引引七十二二合二合引𩕳薩嚩二合引
[002-0631a]
引七十三曩母呰薩嚩二合引引七十四麼嚕呰薩嚩
二合引引七十五吠誐嚩底薩嚩二合引引七十六
嚩怛他誐多沒帝鉢囉二合嚩囉尾誐多
婆曳捨麼野薩嚩二合短聲銘婆誐嚩底薩嚩播
閉毘喻二合娑嚩二合娑底二合婆嚩覩七十七
母𩕳母𩕳七十八尾母𩕳佐[口*肄-聿+企-止+米]佐攞寧婆野尾
誐帝婆野賀囉抳七十九[曰/月]地[曰/月]地八十[曰/月]馱
野[曰/月]馱野八十一沒地里沒地里八十二薩嚩怛他
誐多紇里二合乃野足瑟𪘜二合薩嚩二合引
引八十三嚩日羅二合嚩底嚩日囉二合
二合底瑟恥帝舜第八十四怛他誐多母
捺囉二合地瑟咤二合曩地瑟恥二合帝薩嚩
二合引引八十五畝𩕳畝𩕳八十六畝𩕳嚩[口*肄-聿+企-止+米]阿
鼻詵去聲佐覩𤚥八十七薩嚩怛他去聲引蘖跢薩
嚩尾儞也二合引鼻曬罽引八十八摩賀嚩日囉
迦嚩佐母上聲捺囉二合母捺哩二合

引 十九薩嚩怛他誐多吃哩二合乃夜地瑟
二合多嚩日[口*匕/示*入/米]二合娑嚩二合引引二百九十



曩謨母馱曩謨達磨野娜莫
去聲去聲引曩謨去聲下同誐嚩帝
枳也二合母曩曳摩賀嚕抳迦
怛他去聲下同引蘖跢去聲引引七囉賀二合
帝三去聲下同藐三母馱娜莫颯答毘藥
二合三藐三沒第毘藥二合九曀釤去聲引娜莫
娑訖哩三合怛嚩二合引十母馱娑曩物
𠴊二合馱曳引十一上聲下同賀阿娜𩕳寅二合引十
三鉢囉二合嚩乞灑二合十三薩嚩薩怛

[002-0631b]
二合引鼻聲下同劍跛夜引十四上聲𤚥尾淰
摩賀帝昝引十五摩賀麼攞跛囉訖囉
二合𤚥引十六拽暹去聲引婆史單上聲麼鼻
二合引十七嚩日囉二合引娑曩麼𩕳史鼻
入聲十八疙囉二合薩吠尾曩野迦引十九
二合引嚩怛得尾灑三合尾攞孕蘖跢
引二十怛儞也二合引二十一霓以切哩儗哩儗哩
尼檉切下同二十二儗哩嚩底二十三麌拏上聲下同嚩底二十四
捨嚩底二十五捨囉[禾*尤-尢+木]第
跛尾誐帝二十六勢誐誐曩怛
二十七捨尾佐哩抳二十八入嚩
里多失㘈引二十九麼抳穆訖底二合上聲

多[曰/月]上聲下同引里馱㘈三十上聲下同引三十一
蘇嚩訖怛[口*肄-聿+企-止+米]三合三十二蘇寗怛[口*肄-聿+企-止+米]二合引三十三素[革*卄/ㄇ@人/戊]
囉拏二合[曰/月]三十四阿底帝阿拏答半
二合寧麼曩蘖帝三十五鉢囉二合底聿二合
二合三十六曩莫薩吠母馱
引三十七入嚩二合里多帝惹自攞切下同三母第引三十八
素母第引三十九婆誐嚩底四十素囉乞灑二合
四十一素乞灑二合四十二素鉢囉三合四十三
素娜銘四十四素難上聲引引四十五左[口*肄-聿+企-止+米]四十六婆誐
嚩底四十七跋捺囉二合嚩底四十八跋捺[口*肄-聿+企-止+米]二合四十
素跋捺[口*肄-聿+企-止+米]二合五十尾麼鼻聲下同黎惹野跋捺[口*肄-聿+企-止+米]

二合五十一鉢囉二合贊拏贊膩五十二嚩日囉二合
贊膩五十三贊膩五十四五十五
五十六來里贊拏五十七蹬儗五十
[002-0631c]
卜羯斯捨嚩哩捺囉二合引弭膩五十九

二合六十薩嚩囉他二合去聲引馱𩕳
六十一賀曩賀曩六十二薩嚩設咄嚕二合喃諾賀
諾賀六十三薩嚩訥瑟吒二合六十四畢[口*肄-聿+企-止+米]二合引
多比舍左拏枳𩕳引六十五麼弩灑
麼弩灑喃引六十六跛左跛左六十七紇哩二合乃閻
尾陀網二合娑野尒尾耽六十八薩嚩訥瑟
二合疙囉二合引六十九捨野曩
捨野七十薩嚩播跛𩕳銘囉乞灑囉乞灑
二合𤚥引七十一薩嚩薩怛嚩二合引難左七十二薩嚩
婆庾鉢捺囉二合毘藥二合七十三薩嚩訥
瑟吒二合引滿馱能矩嚕七十四薩嚩枳里尾
二合灑曩捨𩕳七十五鼻聲引多難上聲膩麼
𩕳𩕳左黎底致上聲下同底致𩕳七十六咄𪘨具
囉抳味囉抳七十七鉢囉二合[革*卄/ㄇ@人/戊]囉三麼[口*肄-聿+企-止+米]
七十八贊拏七十九麼蹬祇八十[革*卄/ㄇ@人/戊]拶嘶素嚕
卜羯斯捨嚩哩餉迦里捺囉二合尾膩八十一
諾賀𩕳跛左𩕳沫娜𩕳八十二薩囉羅薩囉黎
八十三薩囉攬陛呬去聲引八十四末地庾二合引
訖哩三合瑟吒二合八十五尾娜哩抳八十六尾馱
哩抳八十七麼呬里八十八麼護麼護里𩕳
八十九薩嬭𩕳薩拏伴霽九十滿帝滿底𩕳九十一
滿帝斫訖囉二合枳𩕳九十二惹黎祖黎
九十三捨嚩哩捨麼哩舍嚩哩九十四薩嚩弭野
二合引地賀囉抳九十五膩祖膩𩕳九十六𩕳
弭𩕳弭九十七𩕳泯馱哩底哩二合迦惹
[002-0632a]
賀𩕳九十八底哩二合路迦路迦羯哩九十九怛[口*束*頁]
二合引覩迦弭野二合嚩路枳𩕳一百
日囉二合跛囉戍播捨渴誐斫訖囉二合
哩戍囉震跢麼抳麼訶尾儞野二合引
囉抳囉乞灑二合囉乞灑二合𤚥
麼薩嚩薩怛嚩二合引難左薩嚩怛囉二合
薩嚩娑他二合引曩蘖怛寫薩嚩訥瑟吒
婆曳毘藥二合五薩嚩麼弩灑麼弩灑婆

毘藥二合六薩嚩尾野二合引地毘藥二合七
日[口*匕/示*入/米]二合嚩日囉二合嚩底嚩日囉二合
抳馱[口*匕/示*入/米]呬里呬里弭里弭里十一唧里唧
十二悉里悉里十三嚩囉嚩囉嚩囉禰引十四
薩嚩怛囉二合惹野臘第娑嚩二合引引十五
跛尾娜囉抳十六薩嚩弭野二合引地賀囉
抳娑嚩二合引引十七薩嚩怛囉二合婆野賀囉
抳娑嚩二合引引十八娑嚩二合娑底二合婆嚩都
麼麼某甲娑嚩二合引引十九底娑嚩二合引
引二十補瑟置二合引娑嚩二合引引二十一惹野都惹
惹野嚩底二十二惹野尾補羅尾麼黎娑
二合引引二十三薩嚩怛他蘖多地瑟姹二合
曩布囉底二合娑嚩二合引引二十四步哩步
哩嚩日囉二合嚩底二十五怛他蘖多紇哩
乃野布囉抳散馱囉抳二十六末羅末羅

惹野尾儞曳二合引吽吽癹吒癹吒娑嚩二合引
引一百二十七
[002-0632b]


Namaḥ sarvatathāgatānāṁ namo namaḥ sarvabuddha bodhi-sattva-buddha-dharma-saṁghebhyaḥ, tadyathā. Oṁ vipragarbhe
vipula vimale vimala garbhe vimale jaya garbhe vajra jvālā garbhe, gati gahane, gagana viśodhane, sarva papa viśodhane.
Oṁ guṇavati gagana vicāriṇi, gagariṇi 2 giriṇi 2 bhagari garddhabhari, gamari 2 gahari 2 gaha 2 gargāri 2 gagari 2 gaṁ-
bhari 2 gabhi 2 gahi 2 gamari 2 gare 2 guha 2 guru 2 gubha 2 guriṇi 2 cale mucale samucale jaye vijaye, jagavati, aparā-
jite, sarva bhaya vigate, garbha saṁbharaṇi, śiri 2 ciri 2 miri 2 piri 2 ghiri 2 sarva mantrā karṣaṇi. Sarva śatrūnpramathanī
rakṣa 2 sarvasattvānāñca sarvadā sarva bhayebhyaḥ, sarva vyādhibhyaḥ sarvopidravebhyaḥ ciri 2 viri 2 diri 2 vigatā varaṇa
viśodhani, vividhāvaraṇa vināsanī muni 2 muci 2 muli 2 cili 2 kili 2 mili 2 kamale vimale, jaye jayāvahe, jayavati viśeṣa
vati bhagavati ratna makuṭa mālādhari vajra vividha vicitraveśa dhāriṇī bhagavati mahā vidyā devi rakṣa 2 mama sarva sat-
tvānāñca samantā sarvatra sarvapāpa viśodhanī, huru 2 curu 2 muru 2 rakṣa 2 māṁ sarvasattvānāñca anāthāntraṇānalayanāna
parāyaṇānyapa?rimocaya sarvaduḥkhebhyaḥ caṇḍi 2 caṇḍo 2 caṇḍini 2 vegavati sarva duṣṭanivaraṇī vijaya vāhini huru 2 muru
2 curu 2 turu 2 māyupālinī, sura vara pramathanī, sarva deva gaṇa pūjite ciri 2 dhiri 2 samantāvalokite prabhe 2 suprabhe 2
viśuddhe, sarva pāpa viśodhanī dhara 2 dharaṇīndhare suru 2 sumuru 2 rurucale cāraya 2 sarvaduṣṭānpuraya 2 āsāṁ mama
sarva sattvānāñca kuru 2 śrī vasundhare jayakamale juli 2 varadīkuse. Oṁ padma viśuddhe śodhaya 2 śuddhe 2 bhara 2
bhiri 2 bhuru 2 maṅgala viśuddhe pavitra mukhi, khaṅgiri 2 khara 2 jvarita śiṣare, samantāvalokita prabhe, śubha 2 praviśud-
dhe samanta prasārita vabhāsita śuddhe jvala 2 sarva deva gaṇa samākarṣiṇi, satyaprate, Oṁ hrī traṁ, tara 2 tāraya 2 māṁ
saparivārān sarvasattvānāñca, nāga vilokite, huru 2 laghu 2 hutu 2 tuhu 2 kṣiṇi 2 sarvagraha bhakṣiṇi piṅgali 2 muci 2s umu
2 suvicare, tara 2 nāgavilokini tāravantuṁ māṁ saparivārān sarvasattvānāñca saṁsārṇa vāha*gavati aṣṭhamahā bhayebhyaḥ
sarvatra samantena diśāvandhena vajra prākāra vandhena vajrapāśa vandhena vajrajvāli vajra jvālā viśuddhena; bhuri 2 bha-
gavati garbhavati garbha śodhanī, kukṣisampūraṇi, jvala 2 cala 2 Oṁ jvalani 2 varṣatu deva samantena divyodakenāmṛta
varṣaṇi, devatāvatāraṇī, abhiṣiñcantu sugata varavacanāmṛta varavapūṣe. Rakṣa 2 mama sarvasattvānāñca sarvatra sarvadā
sarva bhayebhyaḥ sarvopodravebhyaḥ sarvopasargebhyaḥ sarva vyādhibhyaḥ sarva duṣṭa bhayabhītebhyaḥ sarva kalikalaha
vigraha vīvāda duḥkha pradurunimirttā maṅgala pāpa viśodhanī, kukṣi saṁpūraśi, sarva yakṣa rākṣasa nāga vidāriṇi cala 2
vala 2 varavati jaya 2 jayantu māṁ sarvatra sarva kālaṁ sidhyantu me. Iyam mahā vidyā sādhaya maṇḍalānughātaya vigh-
nān jaya 2 siddhe sidhya 2 buddhya 2 pūraya 2 pūraṇi 2 pūrayāśāṁ māṁ saparivārāṁ sarva sattvānāñca sarva didyo*ṅga-
tamūrtte jayottari, jayakarī jayavati tiṣṭha 2 bhagavati samayam:anupālaya tathāgata hṛdaya śuddhe vyavalokaya mama saparivā-
raṁ sarva sattvānāñca āśāṁ pūraya trāya svamāmā*ṣṭha mahādāruṇa bhayebhyaḥ sarvāsīperipūraya trāya svamāṁ mahā bha-
yebhyaḥ, sara 2 prasara 2 sarvāvaraṇa viśodhani samantākāra maṇḍala viśuddhe vigate 2 vigatamala sarva vigatamala viśodhani
kṣiṇi 2 sarvapāpa viśuddhe, mala viśuddhe tejavati tejovati, vajre vajravati trailokyādiṣṭhite svāhā, sarva tathāgata mūrddhna-
bhiṣikte* svāhā, sarva buddha bodhisattvābhiṣikte svāhā, sarva devatābhiṣikte svāhā, sarva tathāgata hṛḍayādhiṣṭhita hṛdaye
svāhā, sarva tathāgata hṛdaya samaye siddhe svāhā, indre indravati indra vyavalokite svāhā, brahme brahmādhyūṣite svāhā,
[002-0633a]
viṣṇu namaskṛte svāhā, maheśvara vandita pūjitāyai svāhā, vajra dhara vajra pāṇi vala vīryādhiṣṭhīte svāhā, dhṛtarāṣṭrāya
svāhā, virūdhakāya svāhā, virūpākṣāya svāhā, vaiśravanāya svāhā, catur mahā rāja namas kṛtāya svāhā, jamāya svāhā, jama
pūjita namaskṛtāya svāhā, varuṇāya svāhā, marutāya svāhā, mahā marutāya svāhā, agnaye svāhā, nāgavilokitāya svāhā,
devagaṇebhyaḥ svāhā, vāyave svāhā, nāgavilokitāya svāhā, devagaṇebhyaḥ svāhā, nāgagaṇebhyaḥ svāhā, yakṣagaṇebhyaḥ svāhā,
rākṣasagaṇebhyaḥ svāhā, gandharva gaṇebhyaḥ svāhā, apasmāra gaṇebhyaḥ svāhā, asuragaṇebhyaḥ svāhā, garuḍa gaṇebhyaḥ
svāhā, kinnara gaṇebhyaḥ svāhā, mahoraga gaṇebhyaḥ svāhā, manuṣya gaṇebhyaḥ svāhā, amanuṣya gaṇebhyaḥ svāhā, sarva
grahebhyaḥ svāhā, sarva bhūtebhyaḥ svāhā, sarva pretebhyaḥ svāhā, sarva piśacebhyaḥ svāhā, sarvāpasmārebhyaḥ svāhā, sarva
kumbhāṇḍebhyaḥ svāhā, sarva pūṭanebhyaḥ svāhā, sarva kaṭa-pūṭanebhyaḥ svāhā, sarva duṣṭa praduṣṭebhyaḥ svāhā. Oṁ dhuru
2 Oṁ turu 2 svāhā, Oṁ kuru 2 svāhā, Oṁ curu 2 svāhā, Oṁ muru 2 svāhā, Oṁ hana 2 svāhā, sarva śatrunāṁ svāhā, Oṁ
phaha 2 sarva duṣṭānāṁ svāhā, Oṁ paca 2 sarva prabhyarthika prabhyamitrāṁ svāhā, ye mamāhitairṣiṇas teṣāṁ śarīraṁ
jvālaye svāhā, sarva duṣṭa cittānāṁ svāhā, jvalitāya svāhā, samanta jvālāya svāhā, vajrā jvālāya svāhā, māṇibhadrāya svāhā,
pūrṇa bhadrāya svāhā, samanta bhadrāya svāhā, mahā mahanta bhadrāya svāhā, kālāya svāhā, mahā kālāya svāhā, mātṛgaṇaya
svāhā, yakṣiṇināṁ svāhā, rākṣaśīnāṁ svāhā, preṭa piśāca ḍākinīnāṁ svāhā, ākāśa mātṛṇāṁ svāhā, samudra gāminīnāṁ svāhā,
samudra vāsinīnāṁ svāhā, rātricarāṇāṁ svāhā, velācarāṇāṁ svāhā, avelācarāṇāṁ svāhā, garbha harebhyaḥ svāhā, garbhāhā-
rebhyaḥ svāhā, garbha saṁdhāraṇīye svāhā, hulu 2 svāhā, culu 2 svāhā, Oṁ svāhā, sva svāhā, bhūḥ svāhā, tuvaḥ svāhā, Oṁ
bhūr tvaḥ svāhā, cili 2 svāhā, sili 2 svāhā, budhya 2 svāhā, maṇḍala bandhe svāhā, śīmāvandhye svāhā, sarva śatrūṇā bhañjeya
2 svāhā, ...........ṣvāhā, stambhāya 2 svāhā, cchinda 2 svāhā, bhinda 2 svāhā, bhañja 2 svāhā, vandha 2 svāhā, mohaya 2 svāhā,
maṇi viśuddhe svāhā, sūrya sūrya viśuddhe svāhā, sodhānīye svāhā, visodhanīye svāhā, candre 2 pūrṇa candre svāhā, grahe-
bhyaḥ svāhā, nakṣatrebhyaḥ svāhā, piśācebhyaḥ svāhā, viśvebhyaḥ svāhā, śivebhyaḥ svāhā, śāntibhyaḥ svāhā, svastyayanebhyaḥ
svāhā, śivaṁkari svāhā, śaṁkari svāhā, śāntiṁ kari svāhā, pūṣṭiṁ kari svāhā, valavarddhaṇi svāhā, śrīkari svāhā, śrīvarddhaṇi
svāhā, śrījvālini svāhā, namuci svāhā, maruci svāhā, vegavati svāhā. Oṁ sarva tathāgata mūrtte svāhā, pravara vigata bhaye
samaya svamāṁ bhagavati sarva pāpān hṛdayaḥ svastir bhavatu mama saparivārasya sarva sattvā nāñca muni 2 vimuni 2 cari
calane bhaya vigate bhaya hariṇi bodhi 2 bodhaya 2 buddhili 2 cumvili 2 sarva tathāgata hṛdaya juṣṭe svāhā.


(自唵嚩日囉至薩嚩賀此真言梵本缺)。


Oṁ muni 2 muni vare abhiṣiñcantu mama saparivārasya sarva sattvānāñca sarva tathāgatā sarva vidyābhi ṣekaiḥ mahā vajra
kavaca mudrā mudritaiḥ sarva tathāgata hṛdayādhisṭhita vajra svāhā.


Oṁ amṛtavare vara 2 pravara viśuddhe hūṁ hūṁ phaṭ 2 svāhā. Oṁ amṛta vilokini garbha saṁrakṣiṇi ākarṣani hūṁ 2
phaṭ 2 svāhā. Oṁ vipule vimale jayavale jayavāhini amṛte hūṁ hūṁ phaṭ svāhā. Oṁ bhara 2 sambhara 2 indrīyavala
viśodhani hūṁ 2 phaṭ 2 svāhā.


Namo buddhāya namo dharmāya namaḥ saṁghāya. Namo bhagavate śākya-munaye mahā-kāruṇikāya tathāgatāyārhaṁte
samyak-saṁbuddhāya. namaḥ samastebhyaḥ samyak-sambuddhebhyaḥ, bhāvanaitan namas kṛtya buddha-śasana-vṛddhaye. Ahaṁ
idānīṁ pravakṣyāmi sarva-sattvānānukaṁpayā. imāṁ vidyāṁ mahā-tejāṁ maha-vala-parākramīdhvaṁ*. yasyāṁ bhāṣita-ma-
trāyāṁ munīnām vajra-mayāsane. mārāśca māra-kāyāśca grahāḥ sarva-vināyakāḥ. vighnāśca santiyekecit tat kṣaṇādvilayaṁ
gatāḥ. tadyathā. Oṁ giri 2 giriṇi 2 girivati gunavati ākāśavati ākāśa viśuddhe, sarva pāpa vigate, ākāśe gaganatale, ākāśa
vicāriṇi, jvalita śisare. maṇi mauktikakharitaulidhare sukeśe sa vajre, sunetre suvarṇa, suveśe, gaure, atīte, anāgate, prabhyut-
panne. namaḥ sarveṣāṃ buddhānāṁ jvalita tejasāṁ, buddhe subuddhe bhagavati surakṣaṇi. akṣaye sukṣaye, sukṣame supra-
bhe sudane sudānte vade varade suvrate, bhagavati bhadravati, bhadre subhadre vimale. jaya bhadre pracaṇḍe, caṇḍe, caṇḍi
2 vajra caṇḍe mahā caṇḍe dyogau?ri gaṁdhāri, caṇḍāli, mātaṅgi vacasi, sumati, pukkasi, śavari śavari śaṁkari, dramiḍī,
raudriṇī, sarvārtha sādhanī hana 2 sarva śatrūna, ḍhaha 2, sarva duṣṭān, preta piśāca. ḍakinināṁ manuṣyāmanuṣyāṇāñca paca
2 hṛdayaṁ vidhvaṁ sayajīvitam sarva duṣṭa grahānāṁ nāśaya 2 sarva pāpāni me bhagavati rakṣa 2 māṁ sarva sattvānāñ
ca sarvatra sarvadā sarva bhayopadravebhyaḥ sarva duṣṭānāṁ vaṁdhanaṁ kuru 2 sarva kilviṣanāśanī, mārkaṇḍe, mṛtyur da-
ṇḍani vāraṇī māna daṇḍe mānini mahā mānini mādhānerini. cala vicale. ciṭi*2 viti 2 miti 2 nidi nidite dyoriṇī vīriṇī
pravarasamare caṅḍāli mātaṅgirūndhasi. sarasivacisa, sumati, purkvasi, śavari śāvari, śaṁkari, dramiḍi, drāmidi, ḍhahari*, pacari,
pācari, marddanī, sarale, saralambhe, hīna madhyonkṛṣṭa vidāriṇi vidhāriṇi, mahile 2 mahā mahīle, nigaḍe nigaḍabhañ ca, matte
mattini, dānte, cakre cakra-vākini, jvale 2 jvūle jvalini, śavari, śāvari, sarva vyādhi haraṇi, cūḍi 2 cūḍini 2 mahā cūḍinī, nimi
[002-0634a]
2 nimindhari triloka dahani, tril kā lokakari. traidhātuka vyavalokani, vajra paraśu muṅgara khanga cakra triśūla cintāmani
makuṭa mahā vidyā dhāraṇi rakṣa 2 māṁ sarva sattvānāñ ca sarvatra sarva sthāna gatam sarva duṣṭa bhayebhyaḥ sarva ma-
nuṣyāmanuṣya bhayebhyaḥ sarva vyādhibhyaḥ. vajre vajravati. vajrapāṇi dhare, hili 2 mili 2 kili 2 cili 2 sili 2 vara 2 va-
rade sarvatra jaya labdhe svāhā. sarva pāpa vidāriṇī svāhā. sarva vyādhi haraṇī svāhā. garbha sambharaṇī svāhā. sarva
śatrūharaṇī svāhā. svastirbhavatu mama sarva sattvānāñ ca svāhā, śānti karī svāhā. puṣṭikarī svāhā. vala varddhaṇī svāhā.
Oṁ jayatu jaye jayavati kamale vimale svāhā. vipule svāhā. sarva tathāgata murtte svāhā, Oṁ bhūri mahā sānti svāhā, Oṁ
bhūḥ bhūri 2 vajravati tathāgata hṛdaya pūriṇi āyuḥ sandhāraṇi vara 2 valavati jaya vidye hūṁ 2 phaṭ 2 svāhā. (梵本加下
記真言) Oṁ maṇi dhari vajrini mahā pratire hūṁ 2 phaṭ 2 svāhā, Oṁ maṇi vajre hṛdaya vajre māra śainya vidāyani hana
2 sarva śatrūn vajra garbhe trāśaya 2 sarva māra bhayanāni hūṁ 2 phaṭ 2 svāhā.
[002-0634b]


 



 已上題目見于別本


  
  
   
  
  
  
   
   
   
   
   
    
  
   
  
  
 
   
    
  
 
  
  
  
  
[002-0634c]
  
  
  
   
 
  
  
   
   
  
   
  
 
  
   
   
  
   
 
  
   
  
    
   
   
  
  
  
[002-0635a]
  
  
  
   
  
   
  
  
   


  
   
  
  
 
 
    
  
   
   
   
  
   
   
   
  
  
  
  
[002-0635b]
  
   
  
  
   
  
  
 
  
  
 
  
  
  
  
     
   
   
   
   
   
   
   
   
  
   
  
   
[002-0635c]
  
   
   
   
   
   
   
    
   
     
    
   
  
  
   
   
  
   
  
   
   
   
    
  
   
   
   
   
  
[002-0636a]
    
     
   
   
   
   
   
    
   
   
   
   
    
    
   
   
   
   
    
   
  
    
   
    
  


 
  
    
[002-0636b]
  
  
 
  
 
  
   
  
 
 
  
   
    


  
   
 
   
   
 
  
  
  
  
  
  
  
  
   
[002-0636c]
  
  
  
 
  
   
  
   
  
  
   
  
   
 
   
   
   
    
   
   
   
    
   
   
   
   
   
  
  
[002-0637a]
 
   
   
   
   
    
   
    
   
   
   
  
   
   
   
   
  
   
    
  
   
 
  
   
   
    
   
 
   
[002-0637b]